Sanskrit tools

Sanskrit declension


Declension of विचेष्ट viceṣṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विचेष्टम् viceṣṭam
विचेष्टे viceṣṭe
विचेष्टानि viceṣṭāni
Vocative विचेष्ट viceṣṭa
विचेष्टे viceṣṭe
विचेष्टानि viceṣṭāni
Accusative विचेष्टम् viceṣṭam
विचेष्टे viceṣṭe
विचेष्टानि viceṣṭāni
Instrumental विचेष्टेन viceṣṭena
विचेष्टाभ्याम् viceṣṭābhyām
विचेष्टैः viceṣṭaiḥ
Dative विचेष्टाय viceṣṭāya
विचेष्टाभ्याम् viceṣṭābhyām
विचेष्टेभ्यः viceṣṭebhyaḥ
Ablative विचेष्टात् viceṣṭāt
विचेष्टाभ्याम् viceṣṭābhyām
विचेष्टेभ्यः viceṣṭebhyaḥ
Genitive विचेष्टस्य viceṣṭasya
विचेष्टयोः viceṣṭayoḥ
विचेष्टानाम् viceṣṭānām
Locative विचेष्टे viceṣṭe
विचेष्टयोः viceṣṭayoḥ
विचेष्टेषु viceṣṭeṣu