Sanskrit tools

Sanskrit declension


Declension of विच्छन्द vicchanda, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विच्छन्दम् vicchandam
विच्छन्दे vicchande
विच्छन्दानि vicchandāni
Vocative विच्छन्द vicchanda
विच्छन्दे vicchande
विच्छन्दानि vicchandāni
Accusative विच्छन्दम् vicchandam
विच्छन्दे vicchande
विच्छन्दानि vicchandāni
Instrumental विच्छन्देन vicchandena
विच्छन्दाभ्याम् vicchandābhyām
विच्छन्दैः vicchandaiḥ
Dative विच्छन्दाय vicchandāya
विच्छन्दाभ्याम् vicchandābhyām
विच्छन्देभ्यः vicchandebhyaḥ
Ablative विच्छन्दात् vicchandāt
विच्छन्दाभ्याम् vicchandābhyām
विच्छन्देभ्यः vicchandebhyaḥ
Genitive विच्छन्दस्य vicchandasya
विच्छन्दयोः vicchandayoḥ
विच्छन्दानाम् vicchandānām
Locative विच्छन्दे vicchande
विच्छन्दयोः vicchandayoḥ
विच्छन्देषु vicchandeṣu