| Singular | Dual | Plural |
Nominative |
विच्छन्दकः
vicchandakaḥ
|
विच्छन्दकौ
vicchandakau
|
विच्छन्दकाः
vicchandakāḥ
|
Vocative |
विच्छन्दक
vicchandaka
|
विच्छन्दकौ
vicchandakau
|
विच्छन्दकाः
vicchandakāḥ
|
Accusative |
विच्छन्दकम्
vicchandakam
|
विच्छन्दकौ
vicchandakau
|
विच्छन्दकान्
vicchandakān
|
Instrumental |
विच्छन्दकेन
vicchandakena
|
विच्छन्दकाभ्याम्
vicchandakābhyām
|
विच्छन्दकैः
vicchandakaiḥ
|
Dative |
विच्छन्दकाय
vicchandakāya
|
विच्छन्दकाभ्याम्
vicchandakābhyām
|
विच्छन्दकेभ्यः
vicchandakebhyaḥ
|
Ablative |
विच्छन्दकात्
vicchandakāt
|
विच्छन्दकाभ्याम्
vicchandakābhyām
|
विच्छन्दकेभ्यः
vicchandakebhyaḥ
|
Genitive |
विच्छन्दकस्य
vicchandakasya
|
विच्छन्दकयोः
vicchandakayoḥ
|
विच्छन्दकानाम्
vicchandakānām
|
Locative |
विच्छन्दके
vicchandake
|
विच्छन्दकयोः
vicchandakayoḥ
|
विच्छन्दकेषु
vicchandakeṣu
|