Sanskrit tools

Sanskrit declension


Declension of विच्छन्दक vicchandaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विच्छन्दकः vicchandakaḥ
विच्छन्दकौ vicchandakau
विच्छन्दकाः vicchandakāḥ
Vocative विच्छन्दक vicchandaka
विच्छन्दकौ vicchandakau
विच्छन्दकाः vicchandakāḥ
Accusative विच्छन्दकम् vicchandakam
विच्छन्दकौ vicchandakau
विच्छन्दकान् vicchandakān
Instrumental विच्छन्दकेन vicchandakena
विच्छन्दकाभ्याम् vicchandakābhyām
विच्छन्दकैः vicchandakaiḥ
Dative विच्छन्दकाय vicchandakāya
विच्छन्दकाभ्याम् vicchandakābhyām
विच्छन्दकेभ्यः vicchandakebhyaḥ
Ablative विच्छन्दकात् vicchandakāt
विच्छन्दकाभ्याम् vicchandakābhyām
विच्छन्दकेभ्यः vicchandakebhyaḥ
Genitive विच्छन्दकस्य vicchandakasya
विच्छन्दकयोः vicchandakayoḥ
विच्छन्दकानाम् vicchandakānām
Locative विच्छन्दके vicchandake
विच्छन्दकयोः vicchandakayoḥ
विच्छन्दकेषु vicchandakeṣu