Sanskrit tools

Sanskrit declension


Declension of विच्छन्दस् vicchandas, f.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative विच्छन्दाः vicchandāḥ
विच्छन्दसौ vicchandasau
विच्छन्दसः vicchandasaḥ
Vocative विच्छन्दः vicchandaḥ
विच्छन्दसौ vicchandasau
विच्छन्दसः vicchandasaḥ
Accusative विच्छन्दसम् vicchandasam
विच्छन्दसौ vicchandasau
विच्छन्दसः vicchandasaḥ
Instrumental विच्छन्दसा vicchandasā
विच्छन्दोभ्याम् vicchandobhyām
विच्छन्दोभिः vicchandobhiḥ
Dative विच्छन्दसे vicchandase
विच्छन्दोभ्याम् vicchandobhyām
विच्छन्दोभ्यः vicchandobhyaḥ
Ablative विच्छन्दसः vicchandasaḥ
विच्छन्दोभ्याम् vicchandobhyām
विच्छन्दोभ्यः vicchandobhyaḥ
Genitive विच्छन्दसः vicchandasaḥ
विच्छन्दसोः vicchandasoḥ
विच्छन्दसाम् vicchandasām
Locative विच्छन्दसि vicchandasi
विच्छन्दसोः vicchandasoḥ
विच्छन्दःसु vicchandaḥsu
विच्छन्दस्सु vicchandassu