| Singular | Dual | Plural |
Nominative |
विच्छर्दिका
vicchardikā
|
विच्छर्दिके
vicchardike
|
विच्छर्दिकाः
vicchardikāḥ
|
Vocative |
विच्छर्दिके
vicchardike
|
विच्छर्दिके
vicchardike
|
विच्छर्दिकाः
vicchardikāḥ
|
Accusative |
विच्छर्दिकाम्
vicchardikām
|
विच्छर्दिके
vicchardike
|
विच्छर्दिकाः
vicchardikāḥ
|
Instrumental |
विच्छर्दिकया
vicchardikayā
|
विच्छर्दिकाभ्याम्
vicchardikābhyām
|
विच्छर्दिकाभिः
vicchardikābhiḥ
|
Dative |
विच्छर्दिकायै
vicchardikāyai
|
विच्छर्दिकाभ्याम्
vicchardikābhyām
|
विच्छर्दिकाभ्यः
vicchardikābhyaḥ
|
Ablative |
विच्छर्दिकायाः
vicchardikāyāḥ
|
विच्छर्दिकाभ्याम्
vicchardikābhyām
|
विच्छर्दिकाभ्यः
vicchardikābhyaḥ
|
Genitive |
विच्छर्दिकायाः
vicchardikāyāḥ
|
विच्छर्दिकयोः
vicchardikayoḥ
|
विच्छर्दिकानाम्
vicchardikānām
|
Locative |
विच्छर्दिकायाम्
vicchardikāyām
|
विच्छर्दिकयोः
vicchardikayoḥ
|
विच्छर्दिकासु
vicchardikāsu
|