Sanskrit tools

Sanskrit declension


Declension of विच्छर्दिका vicchardikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विच्छर्दिका vicchardikā
विच्छर्दिके vicchardike
विच्छर्दिकाः vicchardikāḥ
Vocative विच्छर्दिके vicchardike
विच्छर्दिके vicchardike
विच्छर्दिकाः vicchardikāḥ
Accusative विच्छर्दिकाम् vicchardikām
विच्छर्दिके vicchardike
विच्छर्दिकाः vicchardikāḥ
Instrumental विच्छर्दिकया vicchardikayā
विच्छर्दिकाभ्याम् vicchardikābhyām
विच्छर्दिकाभिः vicchardikābhiḥ
Dative विच्छर्दिकायै vicchardikāyai
विच्छर्दिकाभ्याम् vicchardikābhyām
विच्छर्दिकाभ्यः vicchardikābhyaḥ
Ablative विच्छर्दिकायाः vicchardikāyāḥ
विच्छर्दिकाभ्याम् vicchardikābhyām
विच्छर्दिकाभ्यः vicchardikābhyaḥ
Genitive विच्छर्दिकायाः vicchardikāyāḥ
विच्छर्दिकयोः vicchardikayoḥ
विच्छर्दिकानाम् vicchardikānām
Locative विच्छर्दिकायाम् vicchardikāyām
विच्छर्दिकयोः vicchardikayoḥ
विच्छर्दिकासु vicchardikāsu