| Singular | Dual | Plural |
Nominative |
विच्छायम्
vicchāyam
|
विच्छाये
vicchāye
|
विच्छायानि
vicchāyāni
|
Vocative |
विच्छाय
vicchāya
|
विच्छाये
vicchāye
|
विच्छायानि
vicchāyāni
|
Accusative |
विच्छायम्
vicchāyam
|
विच्छाये
vicchāye
|
विच्छायानि
vicchāyāni
|
Instrumental |
विच्छायेन
vicchāyena
|
विच्छायाभ्याम्
vicchāyābhyām
|
विच्छायैः
vicchāyaiḥ
|
Dative |
विच्छायाय
vicchāyāya
|
विच्छायाभ्याम्
vicchāyābhyām
|
विच्छायेभ्यः
vicchāyebhyaḥ
|
Ablative |
विच्छायात्
vicchāyāt
|
विच्छायाभ्याम्
vicchāyābhyām
|
विच्छायेभ्यः
vicchāyebhyaḥ
|
Genitive |
विच्छायस्य
vicchāyasya
|
विच्छाययोः
vicchāyayoḥ
|
विच्छायानाम्
vicchāyānām
|
Locative |
विच्छाये
vicchāye
|
विच्छाययोः
vicchāyayoḥ
|
विच्छायेषु
vicchāyeṣu
|