Sanskrit tools

Sanskrit declension


Declension of विजङ्घ vijaṅgha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विजङ्घम् vijaṅgham
विजङ्घे vijaṅghe
विजङ्घानि vijaṅghāni
Vocative विजङ्घ vijaṅgha
विजङ्घे vijaṅghe
विजङ्घानि vijaṅghāni
Accusative विजङ्घम् vijaṅgham
विजङ्घे vijaṅghe
विजङ्घानि vijaṅghāni
Instrumental विजङ्घेन vijaṅghena
विजङ्घाभ्याम् vijaṅghābhyām
विजङ्घैः vijaṅghaiḥ
Dative विजङ्घाय vijaṅghāya
विजङ्घाभ्याम् vijaṅghābhyām
विजङ्घेभ्यः vijaṅghebhyaḥ
Ablative विजङ्घात् vijaṅghāt
विजङ्घाभ्याम् vijaṅghābhyām
विजङ्घेभ्यः vijaṅghebhyaḥ
Genitive विजङ्घस्य vijaṅghasya
विजङ्घयोः vijaṅghayoḥ
विजङ्घानाम् vijaṅghānām
Locative विजङ्घे vijaṅghe
विजङ्घयोः vijaṅghayoḥ
विजङ्घेषु vijaṅgheṣu