Sanskrit tools

Sanskrit declension


Declension of अरूक्ष arūkṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरूक्षम् arūkṣam
अरूक्षे arūkṣe
अरूक्षाणि arūkṣāṇi
Vocative अरूक्ष arūkṣa
अरूक्षे arūkṣe
अरूक्षाणि arūkṣāṇi
Accusative अरूक्षम् arūkṣam
अरूक्षे arūkṣe
अरूक्षाणि arūkṣāṇi
Instrumental अरूक्षेण arūkṣeṇa
अरूक्षाभ्याम् arūkṣābhyām
अरूक्षैः arūkṣaiḥ
Dative अरूक्षाय arūkṣāya
अरूक्षाभ्याम् arūkṣābhyām
अरूक्षेभ्यः arūkṣebhyaḥ
Ablative अरूक्षात् arūkṣāt
अरूक्षाभ्याम् arūkṣābhyām
अरूक्षेभ्यः arūkṣebhyaḥ
Genitive अरूक्षस्य arūkṣasya
अरूक्षयोः arūkṣayoḥ
अरूक्षाणाम् arūkṣāṇām
Locative अरूक्षे arūkṣe
अरूक्षयोः arūkṣayoḥ
अरूक्षेषु arūkṣeṣu