Sanskrit tools

Sanskrit declension


Declension of विजङ्घाकूबर vijaṅghākūbara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विजङ्घाकूबरम् vijaṅghākūbaram
विजङ्घाकूबरे vijaṅghākūbare
विजङ्घाकूबराणि vijaṅghākūbarāṇi
Vocative विजङ्घाकूबर vijaṅghākūbara
विजङ्घाकूबरे vijaṅghākūbare
विजङ्घाकूबराणि vijaṅghākūbarāṇi
Accusative विजङ्घाकूबरम् vijaṅghākūbaram
विजङ्घाकूबरे vijaṅghākūbare
विजङ्घाकूबराणि vijaṅghākūbarāṇi
Instrumental विजङ्घाकूबरेण vijaṅghākūbareṇa
विजङ्घाकूबराभ्याम् vijaṅghākūbarābhyām
विजङ्घाकूबरैः vijaṅghākūbaraiḥ
Dative विजङ्घाकूबराय vijaṅghākūbarāya
विजङ्घाकूबराभ्याम् vijaṅghākūbarābhyām
विजङ्घाकूबरेभ्यः vijaṅghākūbarebhyaḥ
Ablative विजङ्घाकूबरात् vijaṅghākūbarāt
विजङ्घाकूबराभ्याम् vijaṅghākūbarābhyām
विजङ्घाकूबरेभ्यः vijaṅghākūbarebhyaḥ
Genitive विजङ्घाकूबरस्य vijaṅghākūbarasya
विजङ्घाकूबरयोः vijaṅghākūbarayoḥ
विजङ्घाकूबराणाम् vijaṅghākūbarāṇām
Locative विजङ्घाकूबरे vijaṅghākūbare
विजङ्घाकूबरयोः vijaṅghākūbarayoḥ
विजङ्घाकूबरेषु vijaṅghākūbareṣu