Sanskrit tools

Sanskrit declension


Declension of विजटा vijaṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विजटा vijaṭā
विजटे vijaṭe
विजटाः vijaṭāḥ
Vocative विजटे vijaṭe
विजटे vijaṭe
विजटाः vijaṭāḥ
Accusative विजटाम् vijaṭām
विजटे vijaṭe
विजटाः vijaṭāḥ
Instrumental विजटया vijaṭayā
विजटाभ्याम् vijaṭābhyām
विजटाभिः vijaṭābhiḥ
Dative विजटायै vijaṭāyai
विजटाभ्याम् vijaṭābhyām
विजटाभ्यः vijaṭābhyaḥ
Ablative विजटायाः vijaṭāyāḥ
विजटाभ्याम् vijaṭābhyām
विजटाभ्यः vijaṭābhyaḥ
Genitive विजटायाः vijaṭāyāḥ
विजटयोः vijaṭayoḥ
विजटानाम् vijaṭānām
Locative विजटायाम् vijaṭāyām
विजटयोः vijaṭayoḥ
विजटासु vijaṭāsu