Sanskrit tools

Sanskrit declension


Declension of अरूक्षता arūkṣatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरूक्षता arūkṣatā
अरूक्षते arūkṣate
अरूक्षताः arūkṣatāḥ
Vocative अरूक्षते arūkṣate
अरूक्षते arūkṣate
अरूक्षताः arūkṣatāḥ
Accusative अरूक्षताम् arūkṣatām
अरूक्षते arūkṣate
अरूक्षताः arūkṣatāḥ
Instrumental अरूक्षतया arūkṣatayā
अरूक्षताभ्याम् arūkṣatābhyām
अरूक्षताभिः arūkṣatābhiḥ
Dative अरूक्षतायै arūkṣatāyai
अरूक्षताभ्याम् arūkṣatābhyām
अरूक्षताभ्यः arūkṣatābhyaḥ
Ablative अरूक्षतायाः arūkṣatāyāḥ
अरूक्षताभ्याम् arūkṣatābhyām
अरूक्षताभ्यः arūkṣatābhyaḥ
Genitive अरूक्षतायाः arūkṣatāyāḥ
अरूक्षतयोः arūkṣatayoḥ
अरूक्षतानाम् arūkṣatānām
Locative अरूक्षतायाम् arūkṣatāyām
अरूक्षतयोः arūkṣatayoḥ
अरूक्षतासु arūkṣatāsu