| Singular | Dual | Plural |
Nominative |
अरूक्षता
arūkṣatā
|
अरूक्षते
arūkṣate
|
अरूक्षताः
arūkṣatāḥ
|
Vocative |
अरूक्षते
arūkṣate
|
अरूक्षते
arūkṣate
|
अरूक्षताः
arūkṣatāḥ
|
Accusative |
अरूक्षताम्
arūkṣatām
|
अरूक्षते
arūkṣate
|
अरूक्षताः
arūkṣatāḥ
|
Instrumental |
अरूक्षतया
arūkṣatayā
|
अरूक्षताभ्याम्
arūkṣatābhyām
|
अरूक्षताभिः
arūkṣatābhiḥ
|
Dative |
अरूक्षतायै
arūkṣatāyai
|
अरूक्षताभ्याम्
arūkṣatābhyām
|
अरूक्षताभ्यः
arūkṣatābhyaḥ
|
Ablative |
अरूक्षतायाः
arūkṣatāyāḥ
|
अरूक्षताभ्याम्
arūkṣatābhyām
|
अरूक्षताभ्यः
arūkṣatābhyaḥ
|
Genitive |
अरूक्षतायाः
arūkṣatāyāḥ
|
अरूक्षतयोः
arūkṣatayoḥ
|
अरूक्षतानाम्
arūkṣatānām
|
Locative |
अरूक्षतायाम्
arūkṣatāyām
|
अरूक्षतयोः
arūkṣatayoḥ
|
अरूक्षतासु
arūkṣatāsu
|