Sanskrit tools

Sanskrit declension


Declension of विजनीकृत vijanīkṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विजनीकृतः vijanīkṛtaḥ
विजनीकृतौ vijanīkṛtau
विजनीकृताः vijanīkṛtāḥ
Vocative विजनीकृत vijanīkṛta
विजनीकृतौ vijanīkṛtau
विजनीकृताः vijanīkṛtāḥ
Accusative विजनीकृतम् vijanīkṛtam
विजनीकृतौ vijanīkṛtau
विजनीकृतान् vijanīkṛtān
Instrumental विजनीकृतेन vijanīkṛtena
विजनीकृताभ्याम् vijanīkṛtābhyām
विजनीकृतैः vijanīkṛtaiḥ
Dative विजनीकृताय vijanīkṛtāya
विजनीकृताभ्याम् vijanīkṛtābhyām
विजनीकृतेभ्यः vijanīkṛtebhyaḥ
Ablative विजनीकृतात् vijanīkṛtāt
विजनीकृताभ्याम् vijanīkṛtābhyām
विजनीकृतेभ्यः vijanīkṛtebhyaḥ
Genitive विजनीकृतस्य vijanīkṛtasya
विजनीकृतयोः vijanīkṛtayoḥ
विजनीकृतानाम् vijanīkṛtānām
Locative विजनीकृते vijanīkṛte
विजनीकृतयोः vijanīkṛtayoḥ
विजनीकृतेषु vijanīkṛteṣu