Sanskrit tools

Sanskrit declension


Declension of विजनीकृता vijanīkṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विजनीकृता vijanīkṛtā
विजनीकृते vijanīkṛte
विजनीकृताः vijanīkṛtāḥ
Vocative विजनीकृते vijanīkṛte
विजनीकृते vijanīkṛte
विजनीकृताः vijanīkṛtāḥ
Accusative विजनीकृताम् vijanīkṛtām
विजनीकृते vijanīkṛte
विजनीकृताः vijanīkṛtāḥ
Instrumental विजनीकृतया vijanīkṛtayā
विजनीकृताभ्याम् vijanīkṛtābhyām
विजनीकृताभिः vijanīkṛtābhiḥ
Dative विजनीकृतायै vijanīkṛtāyai
विजनीकृताभ्याम् vijanīkṛtābhyām
विजनीकृताभ्यः vijanīkṛtābhyaḥ
Ablative विजनीकृतायाः vijanīkṛtāyāḥ
विजनीकृताभ्याम् vijanīkṛtābhyām
विजनीकृताभ्यः vijanīkṛtābhyaḥ
Genitive विजनीकृतायाः vijanīkṛtāyāḥ
विजनीकृतयोः vijanīkṛtayoḥ
विजनीकृतानाम् vijanīkṛtānām
Locative विजनीकृतायाम् vijanīkṛtāyām
विजनीकृतयोः vijanīkṛtayoḥ
विजनीकृतासु vijanīkṛtāsu