Sanskrit tools

Sanskrit declension


Declension of विजन्मन् vijanman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative विजन्मा vijanmā
विजन्मानौ vijanmānau
विजन्मानः vijanmānaḥ
Vocative विजन्मन् vijanman
विजन्मानौ vijanmānau
विजन्मानः vijanmānaḥ
Accusative विजन्मानम् vijanmānam
विजन्मानौ vijanmānau
विजन्मनः vijanmanaḥ
Instrumental विजन्मना vijanmanā
विजन्मभ्याम् vijanmabhyām
विजन्मभिः vijanmabhiḥ
Dative विजन्मने vijanmane
विजन्मभ्याम् vijanmabhyām
विजन्मभ्यः vijanmabhyaḥ
Ablative विजन्मनः vijanmanaḥ
विजन्मभ्याम् vijanmabhyām
विजन्मभ्यः vijanmabhyaḥ
Genitive विजन्मनः vijanmanaḥ
विजन्मनोः vijanmanoḥ
विजन्मनाम् vijanmanām
Locative विजन्मनि vijanmani
विजन्मनोः vijanmanoḥ
विजन्मसु vijanmasu