Sanskrit tools

Sanskrit declension


Declension of विजपिल vijapila, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विजपिलः vijapilaḥ
विजपिलौ vijapilau
विजपिलाः vijapilāḥ
Vocative विजपिल vijapila
विजपिलौ vijapilau
विजपिलाः vijapilāḥ
Accusative विजपिलम् vijapilam
विजपिलौ vijapilau
विजपिलान् vijapilān
Instrumental विजपिलेन vijapilena
विजपिलाभ्याम् vijapilābhyām
विजपिलैः vijapilaiḥ
Dative विजपिलाय vijapilāya
विजपिलाभ्याम् vijapilābhyām
विजपिलेभ्यः vijapilebhyaḥ
Ablative विजपिलात् vijapilāt
विजपिलाभ्याम् vijapilābhyām
विजपिलेभ्यः vijapilebhyaḥ
Genitive विजपिलस्य vijapilasya
विजपिलयोः vijapilayoḥ
विजपिलानाम् vijapilānām
Locative विजपिले vijapile
विजपिलयोः vijapilayoḥ
विजपिलेषु vijapileṣu