Sanskrit tools

Sanskrit declension


Declension of विजपिला vijapilā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विजपिला vijapilā
विजपिले vijapile
विजपिलाः vijapilāḥ
Vocative विजपिले vijapile
विजपिले vijapile
विजपिलाः vijapilāḥ
Accusative विजपिलाम् vijapilām
विजपिले vijapile
विजपिलाः vijapilāḥ
Instrumental विजपिलया vijapilayā
विजपिलाभ्याम् vijapilābhyām
विजपिलाभिः vijapilābhiḥ
Dative विजपिलायै vijapilāyai
विजपिलाभ्याम् vijapilābhyām
विजपिलाभ्यः vijapilābhyaḥ
Ablative विजपिलायाः vijapilāyāḥ
विजपिलाभ्याम् vijapilābhyām
विजपिलाभ्यः vijapilābhyaḥ
Genitive विजपिलायाः vijapilāyāḥ
विजपिलयोः vijapilayoḥ
विजपिलानाम् vijapilānām
Locative विजपिलायाम् vijapilāyām
विजपिलयोः vijapilayoḥ
विजपिलासु vijapilāsu