Singular | Dual | Plural | |
Nominative |
विजातिः
vijātiḥ |
विजाती
vijātī |
विजातयः
vijātayaḥ |
Vocative |
विजाते
vijāte |
विजाती
vijātī |
विजातयः
vijātayaḥ |
Accusative |
विजातिम्
vijātim |
विजाती
vijātī |
विजातीन्
vijātīn |
Instrumental |
विजातिना
vijātinā |
विजातिभ्याम्
vijātibhyām |
विजातिभिः
vijātibhiḥ |
Dative |
विजातये
vijātaye |
विजातिभ्याम्
vijātibhyām |
विजातिभ्यः
vijātibhyaḥ |
Ablative |
विजातेः
vijāteḥ |
विजातिभ्याम्
vijātibhyām |
विजातिभ्यः
vijātibhyaḥ |
Genitive |
विजातेः
vijāteḥ |
विजात्योः
vijātyoḥ |
विजातीनाम्
vijātīnām |
Locative |
विजातौ
vijātau |
विजात्योः
vijātyoḥ |
विजातिषु
vijātiṣu |