Sanskrit tools

Sanskrit declension


Declension of विजाति vijāti, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विजातिः vijātiḥ
विजाती vijātī
विजातयः vijātayaḥ
Vocative विजाते vijāte
विजाती vijātī
विजातयः vijātayaḥ
Accusative विजातिम् vijātim
विजाती vijātī
विजातीन् vijātīn
Instrumental विजातिना vijātinā
विजातिभ्याम् vijātibhyām
विजातिभिः vijātibhiḥ
Dative विजातये vijātaye
विजातिभ्याम् vijātibhyām
विजातिभ्यः vijātibhyaḥ
Ablative विजातेः vijāteḥ
विजातिभ्याम् vijātibhyām
विजातिभ्यः vijātibhyaḥ
Genitive विजातेः vijāteḥ
विजात्योः vijātyoḥ
विजातीनाम् vijātīnām
Locative विजातौ vijātau
विजात्योः vijātyoḥ
विजातिषु vijātiṣu