Sanskrit tools

Sanskrit declension


Declension of विजाति vijāti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विजातिः vijātiḥ
विजाती vijātī
विजातयः vijātayaḥ
Vocative विजाते vijāte
विजाती vijātī
विजातयः vijātayaḥ
Accusative विजातिम् vijātim
विजाती vijātī
विजातीः vijātīḥ
Instrumental विजात्या vijātyā
विजातिभ्याम् vijātibhyām
विजातिभिः vijātibhiḥ
Dative विजातये vijātaye
विजात्यै vijātyai
विजातिभ्याम् vijātibhyām
विजातिभ्यः vijātibhyaḥ
Ablative विजातेः vijāteḥ
विजात्याः vijātyāḥ
विजातिभ्याम् vijātibhyām
विजातिभ्यः vijātibhyaḥ
Genitive विजातेः vijāteḥ
विजात्याः vijātyāḥ
विजात्योः vijātyoḥ
विजातीनाम् vijātīnām
Locative विजातौ vijātau
विजात्याम् vijātyām
विजात्योः vijātyoḥ
विजातिषु vijātiṣu