Singular | Dual | Plural | |
Nominative |
विजाति
vijāti |
विजातिनी
vijātinī |
विजातीनि
vijātīni |
Vocative |
विजाते
vijāte विजाति vijāti |
विजातिनी
vijātinī |
विजातीनि
vijātīni |
Accusative |
विजाति
vijāti |
विजातिनी
vijātinī |
विजातीनि
vijātīni |
Instrumental |
विजातिना
vijātinā |
विजातिभ्याम्
vijātibhyām |
विजातिभिः
vijātibhiḥ |
Dative |
विजातिने
vijātine |
विजातिभ्याम्
vijātibhyām |
विजातिभ्यः
vijātibhyaḥ |
Ablative |
विजातिनः
vijātinaḥ |
विजातिभ्याम्
vijātibhyām |
विजातिभ्यः
vijātibhyaḥ |
Genitive |
विजातिनः
vijātinaḥ |
विजातिनोः
vijātinoḥ |
विजातीनाम्
vijātīnām |
Locative |
विजातिनि
vijātini |
विजातिनोः
vijātinoḥ |
विजातिषु
vijātiṣu |