Sanskrit tools

Sanskrit declension


Declension of विजातीया vijātīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विजातीया vijātīyā
विजातीये vijātīye
विजातीयाः vijātīyāḥ
Vocative विजातीये vijātīye
विजातीये vijātīye
विजातीयाः vijātīyāḥ
Accusative विजातीयाम् vijātīyām
विजातीये vijātīye
विजातीयाः vijātīyāḥ
Instrumental विजातीयया vijātīyayā
विजातीयाभ्याम् vijātīyābhyām
विजातीयाभिः vijātīyābhiḥ
Dative विजातीयायै vijātīyāyai
विजातीयाभ्याम् vijātīyābhyām
विजातीयाभ्यः vijātīyābhyaḥ
Ablative विजातीयायाः vijātīyāyāḥ
विजातीयाभ्याम् vijātīyābhyām
विजातीयाभ्यः vijātīyābhyaḥ
Genitive विजातीयायाः vijātīyāyāḥ
विजातीययोः vijātīyayoḥ
विजातीयानाम् vijātīyānām
Locative विजातीयायाम् vijātīyāyām
विजातीययोः vijātīyayoḥ
विजातीयासु vijātīyāsu