| Singular | Dual | Plural |
Nominative |
विजातीयम्
vijātīyam
|
विजातीये
vijātīye
|
विजातीयानि
vijātīyāni
|
Vocative |
विजातीय
vijātīya
|
विजातीये
vijātīye
|
विजातीयानि
vijātīyāni
|
Accusative |
विजातीयम्
vijātīyam
|
विजातीये
vijātīye
|
विजातीयानि
vijātīyāni
|
Instrumental |
विजातीयेन
vijātīyena
|
विजातीयाभ्याम्
vijātīyābhyām
|
विजातीयैः
vijātīyaiḥ
|
Dative |
विजातीयाय
vijātīyāya
|
विजातीयाभ्याम्
vijātīyābhyām
|
विजातीयेभ्यः
vijātīyebhyaḥ
|
Ablative |
विजातीयात्
vijātīyāt
|
विजातीयाभ्याम्
vijātīyābhyām
|
विजातीयेभ्यः
vijātīyebhyaḥ
|
Genitive |
विजातीयस्य
vijātīyasya
|
विजातीययोः
vijātīyayoḥ
|
विजातीयानाम्
vijātīyānām
|
Locative |
विजातीये
vijātīye
|
विजातीययोः
vijātīyayoḥ
|
विजातीयेषु
vijātīyeṣu
|