Sanskrit tools

Sanskrit declension


Declension of विजातीय vijātīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विजातीयम् vijātīyam
विजातीये vijātīye
विजातीयानि vijātīyāni
Vocative विजातीय vijātīya
विजातीये vijātīye
विजातीयानि vijātīyāni
Accusative विजातीयम् vijātīyam
विजातीये vijātīye
विजातीयानि vijātīyāni
Instrumental विजातीयेन vijātīyena
विजातीयाभ्याम् vijātīyābhyām
विजातीयैः vijātīyaiḥ
Dative विजातीयाय vijātīyāya
विजातीयाभ्याम् vijātīyābhyām
विजातीयेभ्यः vijātīyebhyaḥ
Ablative विजातीयात् vijātīyāt
विजातीयाभ्याम् vijātīyābhyām
विजातीयेभ्यः vijātīyebhyaḥ
Genitive विजातीयस्य vijātīyasya
विजातीययोः vijātīyayoḥ
विजातीयानाम् vijātīyānām
Locative विजातीये vijātīye
विजातीययोः vijātīyayoḥ
विजातीयेषु vijātīyeṣu