Sanskrit tools

Sanskrit declension


Declension of विजानि vijāni, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विजानिः vijāniḥ
विजानी vijānī
विजानयः vijānayaḥ
Vocative विजाने vijāne
विजानी vijānī
विजानयः vijānayaḥ
Accusative विजानिम् vijānim
विजानी vijānī
विजानीः vijānīḥ
Instrumental विजान्या vijānyā
विजानिभ्याम् vijānibhyām
विजानिभिः vijānibhiḥ
Dative विजानये vijānaye
विजान्यै vijānyai
विजानिभ्याम् vijānibhyām
विजानिभ्यः vijānibhyaḥ
Ablative विजानेः vijāneḥ
विजान्याः vijānyāḥ
विजानिभ्याम् vijānibhyām
विजानिभ्यः vijānibhyaḥ
Genitive विजानेः vijāneḥ
विजान्याः vijānyāḥ
विजान्योः vijānyoḥ
विजानीनाम् vijānīnām
Locative विजानौ vijānau
विजान्याम् vijānyām
विजान्योः vijānyoḥ
विजानिषु vijāniṣu