Sanskrit tools

Sanskrit declension


Declension of विजानि vijāni, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विजानि vijāni
विजानिनी vijāninī
विजानीनि vijānīni
Vocative विजाने vijāne
विजानि vijāni
विजानिनी vijāninī
विजानीनि vijānīni
Accusative विजानि vijāni
विजानिनी vijāninī
विजानीनि vijānīni
Instrumental विजानिना vijāninā
विजानिभ्याम् vijānibhyām
विजानिभिः vijānibhiḥ
Dative विजानिने vijānine
विजानिभ्याम् vijānibhyām
विजानिभ्यः vijānibhyaḥ
Ablative विजानिनः vijāninaḥ
विजानिभ्याम् vijānibhyām
विजानिभ्यः vijānibhyaḥ
Genitive विजानिनः vijāninaḥ
विजानिनोः vijāninoḥ
विजानीनाम् vijānīnām
Locative विजानिनि vijānini
विजानिनोः vijāninoḥ
विजानिषु vijāniṣu