Sanskrit tools

Sanskrit declension


Declension of विजानु vijānu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विजानु vijānu
विजानुनी vijānunī
विजानूनि vijānūni
Vocative विजानो vijāno
विजानु vijānu
विजानुनी vijānunī
विजानूनि vijānūni
Accusative विजानु vijānu
विजानुनी vijānunī
विजानूनि vijānūni
Instrumental विजानुना vijānunā
विजानुभ्याम् vijānubhyām
विजानुभिः vijānubhiḥ
Dative विजानुने vijānune
विजानुभ्याम् vijānubhyām
विजानुभ्यः vijānubhyaḥ
Ablative विजानुनः vijānunaḥ
विजानुभ्याम् vijānubhyām
विजानुभ्यः vijānubhyaḥ
Genitive विजानुनः vijānunaḥ
विजानुनोः vijānunoḥ
विजानूनाम् vijānūnām
Locative विजानुनि vijānuni
विजानुनोः vijānunoḥ
विजानुषु vijānuṣu