Sanskrit tools

Sanskrit declension


Declension of विजामन् vijāman, f.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative विजामा vijāmā
विजामानौ vijāmānau
विजामानः vijāmānaḥ
Vocative विजामन् vijāman
विजामानौ vijāmānau
विजामानः vijāmānaḥ
Accusative विजामानम् vijāmānam
विजामानौ vijāmānau
विजाम्नः vijāmnaḥ
Instrumental विजाम्ना vijāmnā
विजामभ्याम् vijāmabhyām
विजामभिः vijāmabhiḥ
Dative विजाम्ने vijāmne
विजामभ्याम् vijāmabhyām
विजामभ्यः vijāmabhyaḥ
Ablative विजाम्नः vijāmnaḥ
विजामभ्याम् vijāmabhyām
विजामभ्यः vijāmabhyaḥ
Genitive विजाम्नः vijāmnaḥ
विजाम्नोः vijāmnoḥ
विजाम्नाम् vijāmnām
Locative विजाम्नि vijāmni
विजामनि vijāmani
विजाम्नोः vijāmnoḥ
विजामसु vijāmasu