Singular | Dual | Plural | |
Nominative |
विजामा
vijāmā |
विजामानौ
vijāmānau |
विजामानः
vijāmānaḥ |
Vocative |
विजामन्
vijāman |
विजामानौ
vijāmānau |
विजामानः
vijāmānaḥ |
Accusative |
विजामानम्
vijāmānam |
विजामानौ
vijāmānau |
विजाम्नः
vijāmnaḥ |
Instrumental |
विजाम्ना
vijāmnā |
विजामभ्याम्
vijāmabhyām |
विजामभिः
vijāmabhiḥ |
Dative |
विजाम्ने
vijāmne |
विजामभ्याम्
vijāmabhyām |
विजामभ्यः
vijāmabhyaḥ |
Ablative |
विजाम्नः
vijāmnaḥ |
विजामभ्याम्
vijāmabhyām |
विजामभ्यः
vijāmabhyaḥ |
Genitive |
विजाम्नः
vijāmnaḥ |
विजाम्नोः
vijāmnoḥ |
विजाम्नाम्
vijāmnām |
Locative |
विजाम्नि
vijāmni विजामनि vijāmani |
विजाम्नोः
vijāmnoḥ |
विजामसु
vijāmasu |