Sanskrit tools

Sanskrit declension


Declension of विजामा vijāmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विजामा vijāmā
विजामे vijāme
विजामाः vijāmāḥ
Vocative विजामे vijāme
विजामे vijāme
विजामाः vijāmāḥ
Accusative विजामाम् vijāmām
विजामे vijāme
विजामाः vijāmāḥ
Instrumental विजामया vijāmayā
विजामाभ्याम् vijāmābhyām
विजामाभिः vijāmābhiḥ
Dative विजामायै vijāmāyai
विजामाभ्याम् vijāmābhyām
विजामाभ्यः vijāmābhyaḥ
Ablative विजामायाः vijāmāyāḥ
विजामाभ्याम् vijāmābhyām
विजामाभ्यः vijāmābhyaḥ
Genitive विजामायाः vijāmāyāḥ
विजामयोः vijāmayoḥ
विजामानाम् vijāmānām
Locative विजामायाम् vijāmāyām
विजामयोः vijāmayoḥ
विजामासु vijāmāsu