Sanskrit tools

Sanskrit declension


Declension of विजामन् vijāman, n.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative विजाम vijāma
विजाम्नी vijāmnī
विजामनी vijāmanī
विजामानि vijāmāni
Vocative विजाम vijāma
विजामन् vijāman
विजाम्नी vijāmnī
विजामनी vijāmanī
विजामानि vijāmāni
Accusative विजाम vijāma
विजाम्नी vijāmnī
विजामनी vijāmanī
विजामानि vijāmāni
Instrumental विजाम्ना vijāmnā
विजामभ्याम् vijāmabhyām
विजामभिः vijāmabhiḥ
Dative विजाम्ने vijāmne
विजामभ्याम् vijāmabhyām
विजामभ्यः vijāmabhyaḥ
Ablative विजाम्नः vijāmnaḥ
विजामभ्याम् vijāmabhyām
विजामभ्यः vijāmabhyaḥ
Genitive विजाम्नः vijāmnaḥ
विजाम्नोः vijāmnoḥ
विजाम्नाम् vijāmnām
Locative विजाम्नि vijāmni
विजामनि vijāmani
विजाम्नोः vijāmnoḥ
विजामसु vijāmasu