| Singular | Dual | Plural |
Nominative |
विजामाता
vijāmātā
|
विजामातरौ
vijāmātarau
|
विजामातरः
vijāmātaraḥ
|
Vocative |
विजामातः
vijāmātaḥ
|
विजामातरौ
vijāmātarau
|
विजामातरः
vijāmātaraḥ
|
Accusative |
विजामातरम्
vijāmātaram
|
विजामातरौ
vijāmātarau
|
विजामातॄन्
vijāmātṝn
|
Instrumental |
विजामात्रा
vijāmātrā
|
विजामातृभ्याम्
vijāmātṛbhyām
|
विजामातृभिः
vijāmātṛbhiḥ
|
Dative |
विजामात्रे
vijāmātre
|
विजामातृभ्याम्
vijāmātṛbhyām
|
विजामातृभ्यः
vijāmātṛbhyaḥ
|
Ablative |
विजामातुः
vijāmātuḥ
|
विजामातृभ्याम्
vijāmātṛbhyām
|
विजामातृभ्यः
vijāmātṛbhyaḥ
|
Genitive |
विजामातुः
vijāmātuḥ
|
विजामात्रोः
vijāmātroḥ
|
विजामातॄणाम्
vijāmātṝṇām
|
Locative |
विजामातरि
vijāmātari
|
विजामात्रोः
vijāmātroḥ
|
विजामातृषु
vijāmātṛṣu
|