Sanskrit tools

Sanskrit declension


Declension of विजामातृ vijāmātṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative विजामाता vijāmātā
विजामातरौ vijāmātarau
विजामातरः vijāmātaraḥ
Vocative विजामातः vijāmātaḥ
विजामातरौ vijāmātarau
विजामातरः vijāmātaraḥ
Accusative विजामातरम् vijāmātaram
विजामातरौ vijāmātarau
विजामातॄन् vijāmātṝn
Instrumental विजामात्रा vijāmātrā
विजामातृभ्याम् vijāmātṛbhyām
विजामातृभिः vijāmātṛbhiḥ
Dative विजामात्रे vijāmātre
विजामातृभ्याम् vijāmātṛbhyām
विजामातृभ्यः vijāmātṛbhyaḥ
Ablative विजामातुः vijāmātuḥ
विजामातृभ्याम् vijāmātṛbhyām
विजामातृभ्यः vijāmātṛbhyaḥ
Genitive विजामातुः vijāmātuḥ
विजामात्रोः vijāmātroḥ
विजामातॄणाम् vijāmātṝṇām
Locative विजामातरि vijāmātari
विजामात्रोः vijāmātroḥ
विजामातृषु vijāmātṛṣu