Sanskrit tools

Sanskrit declension


Declension of विजिह्मता vijihmatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विजिह्मता vijihmatā
विजिह्मते vijihmate
विजिह्मताः vijihmatāḥ
Vocative विजिह्मते vijihmate
विजिह्मते vijihmate
विजिह्मताः vijihmatāḥ
Accusative विजिह्मताम् vijihmatām
विजिह्मते vijihmate
विजिह्मताः vijihmatāḥ
Instrumental विजिह्मतया vijihmatayā
विजिह्मताभ्याम् vijihmatābhyām
विजिह्मताभिः vijihmatābhiḥ
Dative विजिह्मतायै vijihmatāyai
विजिह्मताभ्याम् vijihmatābhyām
विजिह्मताभ्यः vijihmatābhyaḥ
Ablative विजिह्मतायाः vijihmatāyāḥ
विजिह्मताभ्याम् vijihmatābhyām
विजिह्मताभ्यः vijihmatābhyaḥ
Genitive विजिह्मतायाः vijihmatāyāḥ
विजिह्मतयोः vijihmatayoḥ
विजिह्मतानाम् vijihmatānām
Locative विजिह्मतायाम् vijihmatāyām
विजिह्मतयोः vijihmatayoḥ
विजिह्मतासु vijihmatāsu