Sanskrit tools

Sanskrit declension


Declension of विजिह्मत्व vijihmatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विजिह्मत्वम् vijihmatvam
विजिह्मत्वे vijihmatve
विजिह्मत्वानि vijihmatvāni
Vocative विजिह्मत्व vijihmatva
विजिह्मत्वे vijihmatve
विजिह्मत्वानि vijihmatvāni
Accusative विजिह्मत्वम् vijihmatvam
विजिह्मत्वे vijihmatve
विजिह्मत्वानि vijihmatvāni
Instrumental विजिह्मत्वेन vijihmatvena
विजिह्मत्वाभ्याम् vijihmatvābhyām
विजिह्मत्वैः vijihmatvaiḥ
Dative विजिह्मत्वाय vijihmatvāya
विजिह्मत्वाभ्याम् vijihmatvābhyām
विजिह्मत्वेभ्यः vijihmatvebhyaḥ
Ablative विजिह्मत्वात् vijihmatvāt
विजिह्मत्वाभ्याम् vijihmatvābhyām
विजिह्मत्वेभ्यः vijihmatvebhyaḥ
Genitive विजिह्मत्वस्य vijihmatvasya
विजिह्मत्वयोः vijihmatvayoḥ
विजिह्मत्वानाम् vijihmatvānām
Locative विजिह्मत्वे vijihmatve
विजिह्मत्वयोः vijihmatvayoḥ
विजिह्मत्वेषु vijihmatveṣu