Sanskrit tools

Sanskrit declension


Declension of विजीवित vijīvita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विजीवितः vijīvitaḥ
विजीवितौ vijīvitau
विजीविताः vijīvitāḥ
Vocative विजीवित vijīvita
विजीवितौ vijīvitau
विजीविताः vijīvitāḥ
Accusative विजीवितम् vijīvitam
विजीवितौ vijīvitau
विजीवितान् vijīvitān
Instrumental विजीवितेन vijīvitena
विजीविताभ्याम् vijīvitābhyām
विजीवितैः vijīvitaiḥ
Dative विजीविताय vijīvitāya
विजीविताभ्याम् vijīvitābhyām
विजीवितेभ्यः vijīvitebhyaḥ
Ablative विजीवितात् vijīvitāt
विजीविताभ्याम् vijīvitābhyām
विजीवितेभ्यः vijīvitebhyaḥ
Genitive विजीवितस्य vijīvitasya
विजीवितयोः vijīvitayoḥ
विजीवितानाम् vijīvitānām
Locative विजीविते vijīvite
विजीवितयोः vijīvitayoḥ
विजीवितेषु vijīviteṣu