Sanskrit tools

Sanskrit declension


Declension of विज्य vijya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विज्यः vijyaḥ
विज्यौ vijyau
विज्याः vijyāḥ
Vocative विज्य vijya
विज्यौ vijyau
विज्याः vijyāḥ
Accusative विज्यम् vijyam
विज्यौ vijyau
विज्यान् vijyān
Instrumental विज्येन vijyena
विज्याभ्याम् vijyābhyām
विज्यैः vijyaiḥ
Dative विज्याय vijyāya
विज्याभ्याम् vijyābhyām
विज्येभ्यः vijyebhyaḥ
Ablative विज्यात् vijyāt
विज्याभ्याम् vijyābhyām
विज्येभ्यः vijyebhyaḥ
Genitive विज्यस्य vijyasya
विज्ययोः vijyayoḥ
विज्यानाम् vijyānām
Locative विज्ये vijye
विज्ययोः vijyayoḥ
विज्येषु vijyeṣu