| Singular | Dual | Plural |
Nominative |
विझर्झरा
vijharjharā
|
विझर्झरे
vijharjhare
|
विझर्झराः
vijharjharāḥ
|
Vocative |
विझर्झरे
vijharjhare
|
विझर्झरे
vijharjhare
|
विझर्झराः
vijharjharāḥ
|
Accusative |
विझर्झराम्
vijharjharām
|
विझर्झरे
vijharjhare
|
विझर्झराः
vijharjharāḥ
|
Instrumental |
विझर्झरया
vijharjharayā
|
विझर्झराभ्याम्
vijharjharābhyām
|
विझर्झराभिः
vijharjharābhiḥ
|
Dative |
विझर्झरायै
vijharjharāyai
|
विझर्झराभ्याम्
vijharjharābhyām
|
विझर्झराभ्यः
vijharjharābhyaḥ
|
Ablative |
विझर्झरायाः
vijharjharāyāḥ
|
विझर्झराभ्याम्
vijharjharābhyām
|
विझर्झराभ्यः
vijharjharābhyaḥ
|
Genitive |
विझर्झरायाः
vijharjharāyāḥ
|
विझर्झरयोः
vijharjharayoḥ
|
विझर्झराणाम्
vijharjharāṇām
|
Locative |
विझर्झरायाम्
vijharjharāyām
|
विझर्झरयोः
vijharjharayoḥ
|
विझर्झरासु
vijharjharāsu
|