Singular | Dual | Plural | |
Nominative |
वितन्तुः
vitantuḥ |
वितन्तू
vitantū |
वितन्तवः
vitantavaḥ |
Vocative |
वितन्तो
vitanto |
वितन्तू
vitantū |
वितन्तवः
vitantavaḥ |
Accusative |
वितन्तुम्
vitantum |
वितन्तू
vitantū |
वितन्तूः
vitantūḥ |
Instrumental |
वितन्त्वा
vitantvā |
वितन्तुभ्याम्
vitantubhyām |
वितन्तुभिः
vitantubhiḥ |
Dative |
वितन्तवे
vitantave वितन्त्वै vitantvai |
वितन्तुभ्याम्
vitantubhyām |
वितन्तुभ्यः
vitantubhyaḥ |
Ablative |
वितन्तोः
vitantoḥ वितन्त्वाः vitantvāḥ |
वितन्तुभ्याम्
vitantubhyām |
वितन्तुभ्यः
vitantubhyaḥ |
Genitive |
वितन्तोः
vitantoḥ वितन्त्वाः vitantvāḥ |
वितन्त्वोः
vitantvoḥ |
वितन्तूनाम्
vitantūnām |
Locative |
वितन्तौ
vitantau वितन्त्वाम् vitantvām |
वितन्त्वोः
vitantvoḥ |
वितन्तुषु
vitantuṣu |