Sanskrit tools

Sanskrit declension


Declension of वितन्तु vitantu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितन्तुः vitantuḥ
वितन्तू vitantū
वितन्तवः vitantavaḥ
Vocative वितन्तो vitanto
वितन्तू vitantū
वितन्तवः vitantavaḥ
Accusative वितन्तुम् vitantum
वितन्तू vitantū
वितन्तूः vitantūḥ
Instrumental वितन्त्वा vitantvā
वितन्तुभ्याम् vitantubhyām
वितन्तुभिः vitantubhiḥ
Dative वितन्तवे vitantave
वितन्त्वै vitantvai
वितन्तुभ्याम् vitantubhyām
वितन्तुभ्यः vitantubhyaḥ
Ablative वितन्तोः vitantoḥ
वितन्त्वाः vitantvāḥ
वितन्तुभ्याम् vitantubhyām
वितन्तुभ्यः vitantubhyaḥ
Genitive वितन्तोः vitantoḥ
वितन्त्वाः vitantvāḥ
वितन्त्वोः vitantvoḥ
वितन्तूनाम् vitantūnām
Locative वितन्तौ vitantau
वितन्त्वाम् vitantvām
वितन्त्वोः vitantvoḥ
वितन्तुषु vitantuṣu