Sanskrit tools

Sanskrit declension


Declension of वितमस्का vitamaskā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितमस्का vitamaskā
वितमस्के vitamaske
वितमस्काः vitamaskāḥ
Vocative वितमस्के vitamaske
वितमस्के vitamaske
वितमस्काः vitamaskāḥ
Accusative वितमस्काम् vitamaskām
वितमस्के vitamaske
वितमस्काः vitamaskāḥ
Instrumental वितमस्कया vitamaskayā
वितमस्काभ्याम् vitamaskābhyām
वितमस्काभिः vitamaskābhiḥ
Dative वितमस्कायै vitamaskāyai
वितमस्काभ्याम् vitamaskābhyām
वितमस्काभ्यः vitamaskābhyaḥ
Ablative वितमस्कायाः vitamaskāyāḥ
वितमस्काभ्याम् vitamaskābhyām
वितमस्काभ्यः vitamaskābhyaḥ
Genitive वितमस्कायाः vitamaskāyāḥ
वितमस्कयोः vitamaskayoḥ
वितमस्कानाम् vitamaskānām
Locative वितमस्कायाम् vitamaskāyām
वितमस्कयोः vitamaskayoḥ
वितमस्कासु vitamaskāsu