Sanskrit tools

Sanskrit declension


Declension of वितमस्कता vitamaskatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितमस्कता vitamaskatā
वितमस्कते vitamaskate
वितमस्कताः vitamaskatāḥ
Vocative वितमस्कते vitamaskate
वितमस्कते vitamaskate
वितमस्कताः vitamaskatāḥ
Accusative वितमस्कताम् vitamaskatām
वितमस्कते vitamaskate
वितमस्कताः vitamaskatāḥ
Instrumental वितमस्कतया vitamaskatayā
वितमस्कताभ्याम् vitamaskatābhyām
वितमस्कताभिः vitamaskatābhiḥ
Dative वितमस्कतायै vitamaskatāyai
वितमस्कताभ्याम् vitamaskatābhyām
वितमस्कताभ्यः vitamaskatābhyaḥ
Ablative वितमस्कतायाः vitamaskatāyāḥ
वितमस्कताभ्याम् vitamaskatābhyām
वितमस्कताभ्यः vitamaskatābhyaḥ
Genitive वितमस्कतायाः vitamaskatāyāḥ
वितमस्कतयोः vitamaskatayoḥ
वितमस्कतानाम् vitamaskatānām
Locative वितमस्कतायाम् vitamaskatāyām
वितमस्कतयोः vitamaskatayoḥ
वितमस्कतासु vitamaskatāsu