Singular | Dual | Plural | |
Nominative |
वितानः
vitānaḥ |
वितानौ
vitānau |
वितानाः
vitānāḥ |
Vocative |
वितान
vitāna |
वितानौ
vitānau |
वितानाः
vitānāḥ |
Accusative |
वितानम्
vitānam |
वितानौ
vitānau |
वितानान्
vitānān |
Instrumental |
वितानेन
vitānena |
वितानाभ्याम्
vitānābhyām |
वितानैः
vitānaiḥ |
Dative |
वितानाय
vitānāya |
वितानाभ्याम्
vitānābhyām |
वितानेभ्यः
vitānebhyaḥ |
Ablative |
वितानात्
vitānāt |
वितानाभ्याम्
vitānābhyām |
वितानेभ्यः
vitānebhyaḥ |
Genitive |
वितानस्य
vitānasya |
वितानयोः
vitānayoḥ |
वितानानाम्
vitānānām |
Locative |
विताने
vitāne |
वितानयोः
vitānayoḥ |
वितानेषु
vitāneṣu |