Sanskrit tools

Sanskrit declension


Declension of वितानीभूता vitānībhūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितानीभूता vitānībhūtā
वितानीभूते vitānībhūte
वितानीभूताः vitānībhūtāḥ
Vocative वितानीभूते vitānībhūte
वितानीभूते vitānībhūte
वितानीभूताः vitānībhūtāḥ
Accusative वितानीभूताम् vitānībhūtām
वितानीभूते vitānībhūte
वितानीभूताः vitānībhūtāḥ
Instrumental वितानीभूतया vitānībhūtayā
वितानीभूताभ्याम् vitānībhūtābhyām
वितानीभूताभिः vitānībhūtābhiḥ
Dative वितानीभूतायै vitānībhūtāyai
वितानीभूताभ्याम् vitānībhūtābhyām
वितानीभूताभ्यः vitānībhūtābhyaḥ
Ablative वितानीभूतायाः vitānībhūtāyāḥ
वितानीभूताभ्याम् vitānībhūtābhyām
वितानीभूताभ्यः vitānībhūtābhyaḥ
Genitive वितानीभूतायाः vitānībhūtāyāḥ
वितानीभूतयोः vitānībhūtayoḥ
वितानीभूतानाम् vitānībhūtānām
Locative वितानीभूतायाम् vitānībhūtāyām
वितानीभूतयोः vitānībhūtayoḥ
वितानीभूतासु vitānībhūtāsu