| Singular | Dual | Plural |
Nominative |
वितानीभूता
vitānībhūtā
|
वितानीभूते
vitānībhūte
|
वितानीभूताः
vitānībhūtāḥ
|
Vocative |
वितानीभूते
vitānībhūte
|
वितानीभूते
vitānībhūte
|
वितानीभूताः
vitānībhūtāḥ
|
Accusative |
वितानीभूताम्
vitānībhūtām
|
वितानीभूते
vitānībhūte
|
वितानीभूताः
vitānībhūtāḥ
|
Instrumental |
वितानीभूतया
vitānībhūtayā
|
वितानीभूताभ्याम्
vitānībhūtābhyām
|
वितानीभूताभिः
vitānībhūtābhiḥ
|
Dative |
वितानीभूतायै
vitānībhūtāyai
|
वितानीभूताभ्याम्
vitānībhūtābhyām
|
वितानीभूताभ्यः
vitānībhūtābhyaḥ
|
Ablative |
वितानीभूतायाः
vitānībhūtāyāḥ
|
वितानीभूताभ्याम्
vitānībhūtābhyām
|
वितानीभूताभ्यः
vitānībhūtābhyaḥ
|
Genitive |
वितानीभूतायाः
vitānībhūtāyāḥ
|
वितानीभूतयोः
vitānībhūtayoḥ
|
वितानीभूतानाम्
vitānībhūtānām
|
Locative |
वितानीभूतायाम्
vitānībhūtāyām
|
वितानीभूतयोः
vitānībhūtayoḥ
|
वितानीभूतासु
vitānībhūtāsu
|