| Singular | Dual | Plural |
Nominative |
अरूपज्ञः
arūpajñaḥ
|
अरूपज्ञौ
arūpajñau
|
अरूपज्ञाः
arūpajñāḥ
|
Vocative |
अरूपज्ञ
arūpajña
|
अरूपज्ञौ
arūpajñau
|
अरूपज्ञाः
arūpajñāḥ
|
Accusative |
अरूपज्ञम्
arūpajñam
|
अरूपज्ञौ
arūpajñau
|
अरूपज्ञान्
arūpajñān
|
Instrumental |
अरूपज्ञेन
arūpajñena
|
अरूपज्ञाभ्याम्
arūpajñābhyām
|
अरूपज्ञैः
arūpajñaiḥ
|
Dative |
अरूपज्ञाय
arūpajñāya
|
अरूपज्ञाभ्याम्
arūpajñābhyām
|
अरूपज्ञेभ्यः
arūpajñebhyaḥ
|
Ablative |
अरूपज्ञात्
arūpajñāt
|
अरूपज्ञाभ्याम्
arūpajñābhyām
|
अरूपज्ञेभ्यः
arūpajñebhyaḥ
|
Genitive |
अरूपज्ञस्य
arūpajñasya
|
अरूपज्ञयोः
arūpajñayoḥ
|
अरूपज्ञानाम्
arūpajñānām
|
Locative |
अरूपज्ञे
arūpajñe
|
अरूपज्ञयोः
arūpajñayoḥ
|
अरूपज्ञेषु
arūpajñeṣu
|