Singular | Dual | Plural | |
Nominative |
वितामसः
vitāmasaḥ |
वितामसौ
vitāmasau |
वितामसाः
vitāmasāḥ |
Vocative |
वितामस
vitāmasa |
वितामसौ
vitāmasau |
वितामसाः
vitāmasāḥ |
Accusative |
वितामसम्
vitāmasam |
वितामसौ
vitāmasau |
वितामसान्
vitāmasān |
Instrumental |
वितामसेन
vitāmasena |
वितामसाभ्याम्
vitāmasābhyām |
वितामसैः
vitāmasaiḥ |
Dative |
वितामसाय
vitāmasāya |
वितामसाभ्याम्
vitāmasābhyām |
वितामसेभ्यः
vitāmasebhyaḥ |
Ablative |
वितामसात्
vitāmasāt |
वितामसाभ्याम्
vitāmasābhyām |
वितामसेभ्यः
vitāmasebhyaḥ |
Genitive |
वितामसस्य
vitāmasasya |
वितामसयोः
vitāmasayoḥ |
वितामसानाम्
vitāmasānām |
Locative |
वितामसे
vitāmase |
वितामसयोः
vitāmasayoḥ |
वितामसेषु
vitāmaseṣu |