Singular | Dual | Plural | |
Nominative |
वितामसा
vitāmasā |
वितामसे
vitāmase |
वितामसाः
vitāmasāḥ |
Vocative |
वितामसे
vitāmase |
वितामसे
vitāmase |
वितामसाः
vitāmasāḥ |
Accusative |
वितामसाम्
vitāmasām |
वितामसे
vitāmase |
वितामसाः
vitāmasāḥ |
Instrumental |
वितामसया
vitāmasayā |
वितामसाभ्याम्
vitāmasābhyām |
वितामसाभिः
vitāmasābhiḥ |
Dative |
वितामसायै
vitāmasāyai |
वितामसाभ्याम्
vitāmasābhyām |
वितामसाभ्यः
vitāmasābhyaḥ |
Ablative |
वितामसायाः
vitāmasāyāḥ |
वितामसाभ्याम्
vitāmasābhyām |
वितामसाभ्यः
vitāmasābhyaḥ |
Genitive |
वितामसायाः
vitāmasāyāḥ |
वितामसयोः
vitāmasayoḥ |
वितामसानाम्
vitāmasānām |
Locative |
वितामसायाम्
vitāmasāyām |
वितामसयोः
vitāmasayoḥ |
वितामसासु
vitāmasāsu |