Sanskrit tools

Sanskrit declension


Declension of वितामसा vitāmasā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितामसा vitāmasā
वितामसे vitāmase
वितामसाः vitāmasāḥ
Vocative वितामसे vitāmase
वितामसे vitāmase
वितामसाः vitāmasāḥ
Accusative वितामसाम् vitāmasām
वितामसे vitāmase
वितामसाः vitāmasāḥ
Instrumental वितामसया vitāmasayā
वितामसाभ्याम् vitāmasābhyām
वितामसाभिः vitāmasābhiḥ
Dative वितामसायै vitāmasāyai
वितामसाभ्याम् vitāmasābhyām
वितामसाभ्यः vitāmasābhyaḥ
Ablative वितामसायाः vitāmasāyāḥ
वितामसाभ्याम् vitāmasābhyām
वितामसाभ्यः vitāmasābhyaḥ
Genitive वितामसायाः vitāmasāyāḥ
वितामसयोः vitāmasayoḥ
वितामसानाम् vitāmasānām
Locative वितामसायाम् vitāmasāyām
वितामसयोः vitāmasayoḥ
वितामसासु vitāmasāsu