Sanskrit tools

Sanskrit declension


Declension of वितामस vitāmasa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितामसम् vitāmasam
वितामसे vitāmase
वितामसानि vitāmasāni
Vocative वितामस vitāmasa
वितामसे vitāmase
वितामसानि vitāmasāni
Accusative वितामसम् vitāmasam
वितामसे vitāmase
वितामसानि vitāmasāni
Instrumental वितामसेन vitāmasena
वितामसाभ्याम् vitāmasābhyām
वितामसैः vitāmasaiḥ
Dative वितामसाय vitāmasāya
वितामसाभ्याम् vitāmasābhyām
वितामसेभ्यः vitāmasebhyaḥ
Ablative वितामसात् vitāmasāt
वितामसाभ्याम् vitāmasābhyām
वितामसेभ्यः vitāmasebhyaḥ
Genitive वितामसस्य vitāmasasya
वितामसयोः vitāmasayoḥ
वितामसानाम् vitāmasānām
Locative वितामसे vitāmase
वितामसयोः vitāmasayoḥ
वितामसेषु vitāmaseṣu