Singular | Dual | Plural | |
Nominative |
वितालः
vitālaḥ |
वितालौ
vitālau |
वितालाः
vitālāḥ |
Vocative |
विताल
vitāla |
वितालौ
vitālau |
वितालाः
vitālāḥ |
Accusative |
वितालम्
vitālam |
वितालौ
vitālau |
वितालान्
vitālān |
Instrumental |
वितालेन
vitālena |
वितालाभ्याम्
vitālābhyām |
वितालैः
vitālaiḥ |
Dative |
वितालाय
vitālāya |
वितालाभ्याम्
vitālābhyām |
वितालेभ्यः
vitālebhyaḥ |
Ablative |
वितालात्
vitālāt |
वितालाभ्याम्
vitālābhyām |
वितालेभ्यः
vitālebhyaḥ |
Genitive |
वितालस्य
vitālasya |
वितालयोः
vitālayoḥ |
वितालानाम्
vitālānām |
Locative |
विताले
vitāle |
वितालयोः
vitālayoḥ |
वितालेषु
vitāleṣu |