Singular | Dual | Plural | |
Nominative |
विताला
vitālā |
विताले
vitāle |
वितालाः
vitālāḥ |
Vocative |
विताले
vitāle |
विताले
vitāle |
वितालाः
vitālāḥ |
Accusative |
वितालाम्
vitālām |
विताले
vitāle |
वितालाः
vitālāḥ |
Instrumental |
वितालया
vitālayā |
वितालाभ्याम्
vitālābhyām |
वितालाभिः
vitālābhiḥ |
Dative |
वितालायै
vitālāyai |
वितालाभ्याम्
vitālābhyām |
वितालाभ्यः
vitālābhyaḥ |
Ablative |
वितालायाः
vitālāyāḥ |
वितालाभ्याम्
vitālābhyām |
वितालाभ्यः
vitālābhyaḥ |
Genitive |
वितालायाः
vitālāyāḥ |
वितालयोः
vitālayoḥ |
वितालानाम्
vitālānām |
Locative |
वितालायाम्
vitālāyām |
वितालयोः
vitālayoḥ |
वितालासु
vitālāsu |