Singular | Dual | Plural | |
Nominative |
वितुषः
vituṣaḥ |
वितुषौ
vituṣau |
वितुषाः
vituṣāḥ |
Vocative |
वितुष
vituṣa |
वितुषौ
vituṣau |
वितुषाः
vituṣāḥ |
Accusative |
वितुषम्
vituṣam |
वितुषौ
vituṣau |
वितुषान्
vituṣān |
Instrumental |
वितुषेण
vituṣeṇa |
वितुषाभ्याम्
vituṣābhyām |
वितुषैः
vituṣaiḥ |
Dative |
वितुषाय
vituṣāya |
वितुषाभ्याम्
vituṣābhyām |
वितुषेभ्यः
vituṣebhyaḥ |
Ablative |
वितुषात्
vituṣāt |
वितुषाभ्याम्
vituṣābhyām |
वितुषेभ्यः
vituṣebhyaḥ |
Genitive |
वितुषस्य
vituṣasya |
वितुषयोः
vituṣayoḥ |
वितुषाणाम्
vituṣāṇām |
Locative |
वितुषे
vituṣe |
वितुषयोः
vituṣayoḥ |
वितुषेषु
vituṣeṣu |