Sanskrit tools

Sanskrit declension


Declension of वितुष्ट vituṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितुष्टः vituṣṭaḥ
वितुष्टौ vituṣṭau
वितुष्टाः vituṣṭāḥ
Vocative वितुष्ट vituṣṭa
वितुष्टौ vituṣṭau
वितुष्टाः vituṣṭāḥ
Accusative वितुष्टम् vituṣṭam
वितुष्टौ vituṣṭau
वितुष्टान् vituṣṭān
Instrumental वितुष्टेन vituṣṭena
वितुष्टाभ्याम् vituṣṭābhyām
वितुष्टैः vituṣṭaiḥ
Dative वितुष्टाय vituṣṭāya
वितुष्टाभ्याम् vituṣṭābhyām
वितुष्टेभ्यः vituṣṭebhyaḥ
Ablative वितुष्टात् vituṣṭāt
वितुष्टाभ्याम् vituṣṭābhyām
वितुष्टेभ्यः vituṣṭebhyaḥ
Genitive वितुष्टस्य vituṣṭasya
वितुष्टयोः vituṣṭayoḥ
वितुष्टानाम् vituṣṭānām
Locative वितुष्टे vituṣṭe
वितुष्टयोः vituṣṭayoḥ
वितुष्टेषु vituṣṭeṣu