Sanskrit tools

Sanskrit declension


Declension of वितृण vitṛṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितृणम् vitṛṇam
वितृणे vitṛṇe
वितृणानि vitṛṇāni
Vocative वितृण vitṛṇa
वितृणे vitṛṇe
वितृणानि vitṛṇāni
Accusative वितृणम् vitṛṇam
वितृणे vitṛṇe
वितृणानि vitṛṇāni
Instrumental वितृणेन vitṛṇena
वितृणाभ्याम् vitṛṇābhyām
वितृणैः vitṛṇaiḥ
Dative वितृणाय vitṛṇāya
वितृणाभ्याम् vitṛṇābhyām
वितृणेभ्यः vitṛṇebhyaḥ
Ablative वितृणात् vitṛṇāt
वितृणाभ्याम् vitṛṇābhyām
वितृणेभ्यः vitṛṇebhyaḥ
Genitive वितृणस्य vitṛṇasya
वितृणयोः vitṛṇayoḥ
वितृणानाम् vitṛṇānām
Locative वितृणे vitṛṇe
वितृणयोः vitṛṇayoḥ
वितृणेषु vitṛṇeṣu