| Singular | Dual | Plural |
Nominative |
वितृतीया
vitṛtīyā
|
वितृतीये
vitṛtīye
|
वितृतीयाः
vitṛtīyāḥ
|
Vocative |
वितृतीये
vitṛtīye
|
वितृतीये
vitṛtīye
|
वितृतीयाः
vitṛtīyāḥ
|
Accusative |
वितृतीयाम्
vitṛtīyām
|
वितृतीये
vitṛtīye
|
वितृतीयाः
vitṛtīyāḥ
|
Instrumental |
वितृतीयया
vitṛtīyayā
|
वितृतीयाभ्याम्
vitṛtīyābhyām
|
वितृतीयाभिः
vitṛtīyābhiḥ
|
Dative |
वितृतीयायै
vitṛtīyāyai
|
वितृतीयाभ्याम्
vitṛtīyābhyām
|
वितृतीयाभ्यः
vitṛtīyābhyaḥ
|
Ablative |
वितृतीयायाः
vitṛtīyāyāḥ
|
वितृतीयाभ्याम्
vitṛtīyābhyām
|
वितृतीयाभ्यः
vitṛtīyābhyaḥ
|
Genitive |
वितृतीयायाः
vitṛtīyāyāḥ
|
वितृतीययोः
vitṛtīyayoḥ
|
वितृतीयानाम्
vitṛtīyānām
|
Locative |
वितृतीयायाम्
vitṛtīyāyām
|
वितृतीययोः
vitṛtīyayoḥ
|
वितृतीयासु
vitṛtīyāsu
|