| Singular | Dual | Plural |
Nominative |
वितृतीयम्
vitṛtīyam
|
वितृतीये
vitṛtīye
|
वितृतीयानि
vitṛtīyāni
|
Vocative |
वितृतीय
vitṛtīya
|
वितृतीये
vitṛtīye
|
वितृतीयानि
vitṛtīyāni
|
Accusative |
वितृतीयम्
vitṛtīyam
|
वितृतीये
vitṛtīye
|
वितृतीयानि
vitṛtīyāni
|
Instrumental |
वितृतीयेन
vitṛtīyena
|
वितृतीयाभ्याम्
vitṛtīyābhyām
|
वितृतीयैः
vitṛtīyaiḥ
|
Dative |
वितृतीयाय
vitṛtīyāya
|
वितृतीयाभ्याम्
vitṛtīyābhyām
|
वितृतीयेभ्यः
vitṛtīyebhyaḥ
|
Ablative |
वितृतीयात्
vitṛtīyāt
|
वितृतीयाभ्याम्
vitṛtīyābhyām
|
वितृतीयेभ्यः
vitṛtīyebhyaḥ
|
Genitive |
वितृतीयस्य
vitṛtīyasya
|
वितृतीययोः
vitṛtīyayoḥ
|
वितृतीयानाम्
vitṛtīyānām
|
Locative |
वितृतीये
vitṛtīye
|
वितृतीययोः
vitṛtīyayoḥ
|
वितृतीयेषु
vitṛtīyeṣu
|