Singular | Dual | Plural | |
Nominative |
वितृट्
vitṛṭ |
वितृषौ
vitṛṣau |
वितृषः
vitṛṣaḥ |
Vocative |
वितृट्
vitṛṭ |
वितृषौ
vitṛṣau |
वितृषः
vitṛṣaḥ |
Accusative |
वितृषम्
vitṛṣam |
वितृषौ
vitṛṣau |
वितृषः
vitṛṣaḥ |
Instrumental |
वितृषा
vitṛṣā |
वितृड्भ्याम्
vitṛḍbhyām |
वितृड्भिः
vitṛḍbhiḥ |
Dative |
वितृषे
vitṛṣe |
वितृड्भ्याम्
vitṛḍbhyām |
वितृड्भ्यः
vitṛḍbhyaḥ |
Ablative |
वितृषः
vitṛṣaḥ |
वितृड्भ्याम्
vitṛḍbhyām |
वितृड्भ्यः
vitṛḍbhyaḥ |
Genitive |
वितृषः
vitṛṣaḥ |
वितृषोः
vitṛṣoḥ |
वितृषाम्
vitṛṣām |
Locative |
वितृषि
vitṛṣi |
वितृषोः
vitṛṣoḥ |
वितृट्सु
vitṛṭsu वितृट्त्सु vitṛṭtsu |